वांछित मन्त्र चुनें

प्र सोमो॒ अति॒ धार॑या॒ पव॑मानो असिष्यदत् । अ॒भि द्रोणा॑न्या॒सद॑म् ॥

अंग्रेज़ी लिप्यंतरण

pra somo ati dhārayā pavamāno asiṣyadat | abhi droṇāny āsadam ||

पद पाठ

प्र । सोमः॑ । अति॑ । धार॑या । पव॑मानः । अ॒सि॒स्य॒द॒त् । अ॒भि । द्रोणा॑नि । आ॒ऽसद॑म् ॥ ९.३०.४

ऋग्वेद » मण्डल:9» सूक्त:30» मन्त्र:4 | अष्टक:6» अध्याय:8» वर्ग:20» मन्त्र:4 | मण्डल:9» अनुवाक:2» मन्त्र:4


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सोमः) परमात्मा (धारया) अपनी कृपा की दृष्टिरूप धाराओं से (पवमानः) पवित्र करता हुआ ज्ञान के प्रभाव से (अभि द्रोणानि आसदम्) उन अन्तःकरणों को प्राप्त होता है, जो अन्तःकरण सत्कर्मों द्वारा किये हुए होते हैं ॥४॥
भावार्थभाषाः - परमात्मा उपदेश करता है कि हे मनुष्यों ! यदि तुम अपने आपको सत्कर्मी बनाओ, तो ज्ञान का प्रवाह तुम्हारे अभ्युदयरूपी अङ्कुरों को अवश्यमेव अभ्युदयशाली बनायेगा ॥४॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सोमः) परमात्मा (धारया) स्वानुग्रहदृशा धाराभिः (पवमानः) पवित्रयन् ज्ञानप्रभावेण (अभि द्रोणानि आसदम्) तान्यन्तःकरणानि प्राप्तुमिच्छन्ति यानि सत्कर्मभिः (प्रासिष्यत्) शुद्धीकृतानि भवन्ति ॥४॥